Original

भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया ।ऋश्यमूकादिह प्राप्तं कामगं कामरूपिणम् ॥ २१ ॥

Segmented

भिक्षु-रूप-प्रतिच्छन्नम् सुग्रीव-प्रिय-काम्या ऋश्यमूकाद् इह प्राप्तम् काम-गम् कामरूपिणम्

Analysis

Word Lemma Parse
भिक्षु भिक्षु pos=n,comp=y
रूप रूप pos=n,comp=y
प्रतिच्छन्नम् प्रतिच्छद् pos=va,g=m,c=2,n=s,f=part
सुग्रीव सुग्रीव pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
ऋश्यमूकाद् ऋश्यमूक pos=n,g=m,c=5,n=s
इह इह pos=i
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
काम काम pos=n,comp=y
गम् pos=a,g=m,c=2,n=s
कामरूपिणम् कामरूपिन् pos=a,g=m,c=2,n=s