Original

सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः ।वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः ॥ १८ ॥

Segmented

सुग्रीवो नाम धर्म-आत्मा कश्चिद् वानर-यूथपः वीरो विनिकृतो भ्रात्रा जगद् भ्रमति दुःखितः

Analysis

Word Lemma Parse
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
नाम नाम pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
विनिकृतो विनिकृ pos=va,g=m,c=1,n=s,f=part
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
जगद् जगन्त् pos=n,g=n,c=2,n=s
भ्रमति भ्रम् pos=v,p=3,n=s,l=lat
दुःखितः दुःखित pos=a,g=m,c=1,n=s