Original

महाप्रमाणौ विपुलौ तप्तहाटकभूषितौ ।खड्गावेतौ विराजेते निर्मुक्तभुजगाविव ॥ १६ ॥

Segmented

महा-प्रमाणौ विपुलौ तप्त-हाटक-भूषितौ खड्गाव् एतौ विराजेते निर्मुक्त-भुजगौ इव

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
प्रमाणौ प्रमाण pos=n,g=m,c=1,n=d
विपुलौ विपुल pos=a,g=m,c=1,n=d
तप्त तप् pos=va,comp=y,f=part
हाटक हाटक pos=n,comp=y
भूषितौ भूषय् pos=va,g=m,c=1,n=d,f=part
खड्गाव् खड्ग pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
विराजेते विराज् pos=v,p=3,n=d,l=lat
निर्मुक्त निर्मुच् pos=va,comp=y,f=part
भुजगौ भुजग pos=n,g=m,c=1,n=d
इव इव pos=i