Original

इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने ।प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते ॥ १४ ॥

Segmented

इमे च धनुषी चित्रे श्लक्ष्णे चित्र-अनुलेपने प्रकाशेते यथा इन्द्रस्य वज्रे हेम-विभूषिते

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=f,c=1,n=d
pos=i
धनुषी धनुस् pos=n,g=n,c=1,n=d
चित्रे चित्र pos=a,g=n,c=1,n=d
श्लक्ष्णे श्लक्ष्ण pos=a,g=n,c=1,n=d
चित्र चित्र pos=a,comp=y
अनुलेपने अनुलेपन pos=n,g=n,c=1,n=d
प्रकाशेते प्रकाश् pos=v,p=3,n=d,l=lat
यथा यथा pos=i
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
वज्रे वज्र pos=n,g=n,c=1,n=d
हेम हेमन् pos=n,comp=y
विभूषिते विभूषय् pos=va,g=n,c=1,n=d,f=part