Original

सिंहस्कन्धौ महासत्त्वौ समदाविव गोवृषौ ।आयताश्च सुवृत्ताश्च बाहवः परिघोत्तमाः ।सर्वभूषणभूषार्हाः किमर्थं न विभूषितः ॥ १२ ॥

Segmented

सिंह-स्कन्धौ महासत्त्वौ स मदौ इव गो वृषौ आयताः च सु वृत्ताः च बाहवः परिघ-उत्तमाः

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
स्कन्धौ स्कन्ध pos=n,g=m,c=1,n=d
महासत्त्वौ महासत्त्व pos=a,g=m,c=1,n=d
pos=i
मदौ मद pos=n,g=m,c=1,n=d
इव इव pos=i
गो गो pos=i
वृषौ वृष pos=n,g=m,c=1,n=d
आयताः आयम् pos=va,g=m,c=1,n=p,f=part
pos=i
सु सु pos=i
वृत्ताः वृत्त pos=a,g=m,c=1,n=p
pos=i
बाहवः बाहु pos=n,g=m,c=1,n=p
परिघ परिघ pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p