Original

पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ ।अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ ॥ १० ॥

Segmented

पद्म-पत्त्र-ईक्षणौ वीरौ जटा-मण्डली-धारिनः अन्योन्य-सदृशौ वीरौ देव-लोकात् इव आगतौ

Analysis

Word Lemma Parse
पद्म पद्म pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
ईक्षणौ ईक्षण pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
जटा जटा pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
धारिनः धारिन् pos=a,g=m,c=1,n=d
अन्योन्य अन्योन्य pos=n,comp=y
सदृशौ सदृश pos=a,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
देव देव pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
इव इव pos=i
आगतौ आगम् pos=va,g=m,c=1,n=d,f=part