Original

वचो विज्ञाय हनुमान्सुग्रीवस्य महात्मनः ।पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ ॥ १ ॥

Segmented

वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः पर्वताद् ऋश्यमूकात् तु पुप्लुवे यत्र राघवौ

Analysis

Word Lemma Parse
वचो वचस् pos=n,g=n,c=2,n=s
विज्ञाय विज्ञा pos=vi
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
पर्वताद् पर्वत pos=n,g=m,c=5,n=s
ऋश्यमूकात् ऋश्यमूक pos=n,g=m,c=5,n=s
तु तु pos=i
पुप्लुवे प्लु pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
राघवौ राघव pos=n,g=m,c=1,n=d