Original

या पुरा कलहंसानां स्वरेण कलभाषिणी ।बुध्यते चारुसर्वाङ्गी साद्य मे बुध्यते कथम् ॥ ९ ॥

Segmented

या पुरा कलहंसानाम् स्वरेण कल-भाषिणी बुध्यते चारु-सर्व-अङ्गी सा अद्य मे बुध्यते कथम्

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
पुरा पुरा pos=i
कलहंसानाम् कलहंस pos=n,g=m,c=6,n=p
स्वरेण स्वर pos=n,g=m,c=3,n=s
कल कल pos=a,comp=y
भाषिणी भाषिन् pos=a,g=f,c=1,n=s
बुध्यते बुध् pos=v,p=3,n=s,l=lat
चारु चारु pos=a,comp=y
सर्व सर्व pos=n,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
बुध्यते बुध् pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i