Original

दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम् ।सारसारवसंघुष्टं विललापार्तया गिरा ॥ ६ ॥

Segmented

दृष्ट्वा च विमलम् व्योम गत-विद्युत्-बलाहकम् सारस-आरव-संघुष्टम् विललाप आर्तया गिरा

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
विमलम् विमल pos=a,g=n,c=2,n=s
व्योम व्योमन् pos=n,g=n,c=2,n=s
गत गम् pos=va,comp=y,f=part
विद्युत् विद्युत् pos=n,comp=y
बलाहकम् बलाहक pos=n,g=n,c=2,n=s
सारस सारस pos=n,comp=y
आरव आरव pos=n,comp=y
संघुष्टम् संघुष् pos=va,g=n,c=2,n=s,f=part
विललाप विलप् pos=v,p=3,n=s,l=lit
आर्तया आर्त pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s