Original

स पूर्वजं तीव्रविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम् ।चकार तीव्रां मतिमुग्रतेजा हरीश्वरमानववंशनाथः ॥ ५२ ॥

Segmented

स पूर्वजम् तीव्र-विवृद्ध-कोपम् लालप्यमानम् प्रसमीक्ष्य दीनम् चकार तीव्राम् मतिम् उग्र-तेजाः हरि-ईश्वर-मानव-वंशनाथः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पूर्वजम् पूर्वज pos=n,g=m,c=2,n=s
तीव्र तीव्र pos=a,comp=y
विवृद्ध विवृध् pos=va,comp=y,f=part
कोपम् कोप pos=n,g=m,c=2,n=s
लालप्यमानम् लालप्य् pos=va,g=m,c=2,n=s,f=part
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
दीनम् दीन pos=a,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
तीव्राम् तीव्र pos=a,g=f,c=2,n=s
मतिम् मति pos=n,g=f,c=2,n=s
उग्र उग्र pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
हरि हरि pos=n,comp=y
ईश्वर ईश्वर pos=n,comp=y
मानव मानव pos=n,comp=y
वंशनाथः वंशनाथ pos=n,g=m,c=1,n=s