Original

कुरुष्व सत्यं मयि वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् ।मा वालिनं प्रेत्य गतो यमक्षयं त्वमद्य पश्येर्मम चोदितैः शरैः ॥ ५१ ॥

Segmented

कुरुष्व सत्यम् मयि वानर-ईश्वर प्रतिश्रुतम् धर्मम् अवेक्ष्य शाश्वतम् मा वालिनम् प्रेत्य गतो यम-क्षयम् त्वम् अद्य पश्येः मम च उदितैः शरैः

Analysis

Word Lemma Parse
कुरुष्व कृ pos=v,p=2,n=s,l=lot
सत्यम् सत्य pos=n,g=n,c=2,n=s
मयि मद् pos=n,g=,c=7,n=s
वानर वानर pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
प्रतिश्रुतम् प्रतिश्रु pos=va,g=m,c=2,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s
मा मा pos=i
वालिनम् वालिन् pos=n,g=m,c=2,n=s
प्रेत्य प्रे pos=vi
गतो गम् pos=va,g=m,c=1,n=s,f=part
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
पश्येः पश् pos=v,p=2,n=s,l=vidhilin
मम मद् pos=n,g=,c=6,n=s
pos=i
उदितैः उदि pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p