Original

एक एव रणे वाली शरेण निहतो मया ।त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम् ॥ ४९ ॥

Segmented

एक एव रणे वाली शरेण निहतो मया त्वाम् तु सत्याद् अतिक्रान्तम् हनिष्यामि स बान्धवम्

Analysis

Word Lemma Parse
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
रणे रण pos=n,g=m,c=7,n=s
वाली वालिन् pos=n,g=m,c=1,n=s
शरेण शर pos=n,g=m,c=3,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
तु तु pos=i
सत्याद् सत्य pos=n,g=n,c=5,n=s
अतिक्रान्तम् अतिक्रम् pos=va,g=m,c=2,n=s,f=part
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
pos=i
बान्धवम् बान्धव pos=n,g=m,c=2,n=s