Original

उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल ।मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः ॥ ४७ ॥

Segmented

उच्यताम् गच्छ सुग्रीवस् त्वया वत्स महा-बल मम रोषस्य यत् रूपम् ब्रूयाः च एनम् इदम् वचः

Analysis

Word Lemma Parse
उच्यताम् वच् pos=v,p=3,n=s,l=lot
गच्छ गम् pos=v,p=2,n=s,l=lot
सुग्रीवस् सुग्रीव pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वत्स वत्स pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
रोषस्य रोष pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s