Original

वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः ।व्यतीतांश्चतुरो मासान्विहरन्नावबुध्यते ॥ ४५ ॥

Segmented

वर्षा-समय-कालम् तु प्रतिज्ञाय हरि-ईश्वरः व्यतीतांः चतुरो मासान् विहरन् न अवबुध्यते

Analysis

Word Lemma Parse
वर्षा वर्षा pos=n,comp=y
समय समय pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
तु तु pos=i
प्रतिज्ञाय प्रतिज्ञा pos=vi
हरि हरि pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
व्यतीतांः व्यती pos=va,g=m,c=2,n=p,f=part
चतुरो चतुर् pos=n,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
विहरन् विहृ pos=va,g=m,c=1,n=s,f=part
pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat