Original

काममेवंगतेऽप्यस्य परिज्ञाते पराक्रमे ।त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज ॥ ४३ ॥

Segmented

कामम् एवम् गते ऽप्य् अस्य परिज्ञाते पराक्रमे त्वद्-सहायस्य मे वीर न चिन्ता स्यान् नृप-आत्मज

Analysis

Word Lemma Parse
कामम् काम pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
ऽप्य् अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
परिज्ञाते परिज्ञा pos=va,g=m,c=7,n=s,f=part
पराक्रमे पराक्रम pos=n,g=m,c=7,n=s
त्वद् त्वद् pos=n,comp=y
सहायस्य सहाय pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
वीर वीर pos=n,g=m,c=8,n=s
pos=i
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
नृप नृप pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s