Original

घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे ।निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छति ॥ ४२ ॥

Segmented

घोरम् ज्या-तल-निर्घोषम् क्रुद्धस्य मम संयुगे निर्घोषम् इव वज्रस्य पुनः संश्रोतुम् इच्छति

Analysis

Word Lemma Parse
घोरम् घोर pos=a,g=n,c=2,n=s
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
निर्घोषम् निर्घोष pos=a,g=n,c=2,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
इव इव pos=i
वज्रस्य वज्र pos=n,g=m,c=6,n=s
पुनः पुनर् pos=i
संश्रोतुम् संश्रु pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat