Original

नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे ।द्रष्टुमिच्छन्ति चापस्य रूपं विद्युद्गणोपमम् ॥ ४१ ॥

Segmented

नूनम् काञ्चन-पृष्ठस्य विकृष्टस्य मया रणे द्रष्टुम् इच्छन्ति चापस्य रूपम् विद्युत्-गण-उपमम्

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
काञ्चन काञ्चन pos=n,comp=y
पृष्ठस्य पृष्ठ pos=n,g=m,c=6,n=s
विकृष्टस्य विकृष् pos=va,g=m,c=6,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
द्रष्टुम् दृश् pos=vi
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
चापस्य चाप pos=n,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
विद्युत् विद्युत् pos=n,comp=y
गण गण pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s