Original

कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये ।तान्मृतानपि क्रव्यादः कृतघ्नान्नोपभुञ्जते ॥ ४० ॥

Segmented

कृतार्था ह्य् अकृतार्थानाम् मित्राणाम् न भवन्ति ये तान् मृतान् अपि क्रव्यादः कृतघ्नान् न उपभुञ्जते

Analysis

Word Lemma Parse
कृतार्था कृतार्थ pos=a,g=m,c=1,n=p
ह्य् हि pos=i
अकृतार्थानाम् अकृतार्थ pos=a,g=m,c=6,n=p
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
मृतान् मृ pos=va,g=m,c=2,n=p,f=part
अपि अपि pos=i
क्रव्यादः क्रव्याद् pos=n,g=m,c=1,n=p
कृतघ्नान् कृतघ्न pos=a,g=m,c=2,n=p
pos=i
उपभुञ्जते उपभुज् pos=v,p=3,n=p,l=lat