Original

स तु संज्ञामुपागम्य मुहूर्तान्मतिमान्पुनः ।मनःस्थामपि वैदेहीं चिन्तयामास राघवः ॥ ४ ॥

Segmented

स तु संज्ञाम् उपागम्य मुहूर्तान् मतिमान् पुनः मनः-स्थाम् अपि वैदेहीम् चिन्तयामास राघवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
उपागम्य उपागम् pos=vi
मुहूर्तान् मुहूर्त pos=n,g=n,c=5,n=s
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
मनः मनस् pos=n,comp=y
स्थाम् स्थ pos=a,g=f,c=2,n=s
अपि अपि pos=i
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
राघवः राघव pos=n,g=m,c=1,n=s