Original

शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् ।सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः ॥ ३९ ॥

Segmented

शुभम् वा यदि वा पापम् यो हि वाक्यम् उदीरितम् सत्येन परिगृह्णाति स वीरः पुरुष-उत्तमः

Analysis

Word Lemma Parse
शुभम् शुभ pos=a,g=n,c=2,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
पापम् पाप pos=a,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उदीरितम् उदीरय् pos=va,g=n,c=2,n=s,f=part
सत्येन सत्य pos=n,g=n,c=3,n=s
परिगृह्णाति परिग्रह् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s