Original

अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम् ।आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः ॥ ३८ ॥

Segmented

अर्थिनाम् उपपन्नानाम् पूर्वम् च अपि उपकारिणाम् आशाम् संश्रुत्य यो हन्ति स लोके पुरुष-अधमः

Analysis

Word Lemma Parse
अर्थिनाम् अर्थिन् pos=a,g=m,c=6,n=p
उपपन्नानाम् उपपद् pos=va,g=m,c=6,n=p,f=part
पूर्वम् पूर्वम् pos=i
pos=i
अपि अपि pos=i
उपकारिणाम् उपकारिन् pos=a,g=m,c=6,n=p
आशाम् आशा pos=n,g=f,c=2,n=s
संश्रुत्य संश्रु pos=vi
यो यद् pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
पुरुष पुरुष pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s