Original

अनाथो हृतराज्योऽयं रावणेन च धर्षितः ।दीनो दूरगृहः कामी मां चैव शरणं गतः ॥ ३४ ॥

Segmented

अनाथो हृत-राज्यः ऽयम् रावणेन च धर्षितः दीनो दूरगृहः कामी माम् च एव शरणम् गतः

Analysis

Word Lemma Parse
अनाथो अनाथ pos=a,g=m,c=1,n=s
हृत हृ pos=va,comp=y,f=part
राज्यः राज्य pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
pos=i
धर्षितः धर्षय् pos=va,g=m,c=1,n=s,f=part
दीनो दीन pos=a,g=m,c=1,n=s
दूरगृहः दूरगृह pos=a,g=m,c=1,n=s
कामी कामिन् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
शरणम् शरण pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part