Original

चत्वारो वार्षिका मासा गता वर्षशतोपमाः ।मम शोकाभितप्तस्य सौम्य सीतामपश्यतः ॥ ३२ ॥

Segmented

चत्वारो वार्षिका मासा गता वर्ष-शत-उपमाः मम शोक-अभितप्तस्य सौम्य सीताम् अपश्यतः

Analysis

Word Lemma Parse
चत्वारो चतुर् pos=n,g=m,c=1,n=p
वार्षिका वार्षिक pos=a,g=m,c=1,n=p
मासा मास pos=n,g=m,c=1,n=p
गता गम् pos=va,g=m,c=1,n=p,f=part
वर्ष वर्ष pos=n,comp=y
शत शत pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
शोक शोक pos=n,comp=y
अभितप्तस्य अभितप् pos=va,g=m,c=6,n=s,f=part
सौम्य सौम्य pos=a,g=m,c=8,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
अपश्यतः अपश्यत् pos=a,g=m,c=6,n=s