Original

इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज ।न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम् ॥ ३१ ॥

Segmented

इयम् सा प्रथमा यात्रा पार्थिवानाम् नृप-आत्मज न च पश्यामि सुग्रीवम् उद्योगम् वा तथाविधम्

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
प्रथमा प्रथम pos=a,g=f,c=1,n=s
यात्रा यात्रा pos=n,g=f,c=1,n=s
पार्थिवानाम् पार्थिव pos=n,g=m,c=6,n=p
नृप नृप pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
pos=i
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
उद्योगम् उद्योग pos=n,g=m,c=2,n=s
वा वा pos=i
तथाविधम् तथाविध pos=a,g=m,c=2,n=s