Original

अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज ।उद्योगसमयः सौम्य पार्थिवानामुपस्थितः ॥ ३० ॥

Segmented

अन्योन्य-बद्धवैरानाम् जिगीषूणाम् नृप-आत्मज उद्योग-समयः सौम्य पार्थिवानाम् उपस्थितः

Analysis

Word Lemma Parse
अन्योन्य अन्योन्य pos=n,comp=y
बद्धवैरानाम् बद्धवैर pos=a,g=m,c=6,n=p
जिगीषूणाम् जिगीषु pos=n,g=m,c=6,n=p
नृप नृप pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
उद्योग उद्योग pos=n,comp=y
समयः समय pos=n,g=m,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
पार्थिवानाम् पार्थिव pos=n,g=m,c=6,n=p
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part