Original

कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् ।बुद्ध्वा कालमतीतं च मुमोह परमातुरः ॥ ३ ॥

Segmented

काम-वृत्तम् च सुग्रीवम् नष्टाम् च जनकात्मजाम् बुद्ध्वा कालम् अतीतम् च मुमोह परम-आतुरः

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
वृत्तम् वृत् pos=va,g=m,c=2,n=s,f=part
pos=i
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
नष्टाम् नश् pos=va,g=f,c=2,n=s,f=part
pos=i
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s
बुद्ध्वा बुध् pos=vi
कालम् काल pos=n,g=m,c=2,n=s
अतीतम् अती pos=va,g=m,c=2,n=s,f=part
pos=i
मुमोह मुह् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
आतुरः आतुर pos=a,g=m,c=1,n=s