Original

प्रसन्नसलिलाः सौम्य कुररीभिर्विनादिताः ।चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः ॥ २९ ॥

Segmented

प्रसन्न-सलिलाः सौम्य कुररीभिः विनादिताः चक्रवाक-गण-आकीर्णाः विभान्ति सलिल-आशयाः

Analysis

Word Lemma Parse
प्रसन्न प्रसद् pos=va,comp=y,f=part
सलिलाः सलिल pos=n,g=m,c=1,n=p
सौम्य सौम्य pos=a,g=m,c=8,n=s
कुररीभिः कुररी pos=n,g=f,c=3,n=p
विनादिताः विनादय् pos=va,g=m,c=1,n=p,f=part
चक्रवाक चक्रवाक pos=n,comp=y
गण गण pos=n,comp=y
आकीर्णाः आकृ pos=va,g=m,c=1,n=p,f=part
विभान्ति विभा pos=v,p=3,n=p,l=lat
सलिल सलिल pos=n,comp=y
आशयाः आशय pos=n,g=m,c=1,n=p