Original

दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः ।नवसंगमसव्रीडा जघनानीव योषितः ॥ २८ ॥

Segmented

दर्शयन्ति शरद्-नद्यः पुलिनानि शनैः शनैः नव-संगम-स व्रीडाः जघनानि इव योषितः

Analysis

Word Lemma Parse
दर्शयन्ति दर्शय् pos=v,p=3,n=p,l=lat
शरद् शरद् pos=n,comp=y
नद्यः नदी pos=n,g=f,c=1,n=p
पुलिनानि पुलिन pos=n,g=n,c=2,n=p
शनैः शनैस् pos=i
शनैः शनैस् pos=i
नव नव pos=a,comp=y
संगम संगम pos=n,comp=y
pos=i
व्रीडाः व्रीडा pos=n,g=f,c=1,n=p
जघनानि जघन pos=n,g=n,c=2,n=p
इव इव pos=i
योषितः योषित् pos=n,g=f,c=1,n=p