Original

अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः ।अनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः ॥ २७ ॥

Segmented

अभिवृष्टा महा-मेघैः निर्मलाः चित्र-सानवः अनुलिप्ता इव आभान्ति गिरयः चन्द्र-रश्मिभिः

Analysis

Word Lemma Parse
अभिवृष्टा अभिवृष् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
मेघैः मेघ pos=n,g=m,c=3,n=p
निर्मलाः निर्मल pos=a,g=m,c=1,n=p
चित्र चित्र pos=a,comp=y
सानवः सानु pos=n,g=m,c=1,n=p
अनुलिप्ता अनुलिप् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
आभान्ति आभा pos=v,p=3,n=p,l=lat
गिरयः गिरि pos=n,g=m,c=1,n=p
चन्द्र चन्द्र pos=n,comp=y
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p