Original

घनानां वारणानां च मयूराणां च लक्ष्मण ।नादः प्रस्रवणानां च प्रशान्तः सहसानघ ॥ २६ ॥

Segmented

घनानाम् वारणानाम् च मयूराणाम् च लक्ष्मण नादः प्रस्रवणानाम् च प्रशान्तः सहसा अनघ

Analysis

Word Lemma Parse
घनानाम् घन pos=n,g=m,c=6,n=p
वारणानाम् वारण pos=n,g=m,c=6,n=p
pos=i
मयूराणाम् मयूर pos=n,g=m,c=6,n=p
pos=i
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
नादः नाद pos=n,g=m,c=1,n=s
प्रस्रवणानाम् प्रस्रवण pos=n,g=n,c=6,n=p
pos=i
प्रशान्तः प्रशम् pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s