Original

जलगर्भा महावेगाः कुटजार्जुनगन्धिनः ।चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः ॥ २५ ॥

Segmented

जल-गर्भाः महा-वेगासः कुटज-अर्जुन-गन्धिन् चरित्वा विरताः सौम्य वृष्टि-वाताः समुद्यताः

Analysis

Word Lemma Parse
जल जल pos=n,comp=y
गर्भाः गर्भ pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
कुटज कुटज pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
गन्धिन् गन्धिन् pos=a,g=m,c=1,n=p
चरित्वा चर् pos=vi
विरताः विरम् pos=va,g=m,c=1,n=p,f=part
सौम्य सौम्य pos=a,g=m,c=8,n=s
वृष्टि वृष्टि pos=n,comp=y
वाताः वात pos=n,g=m,c=1,n=p
समुद्यताः समुद्यम् pos=va,g=m,c=1,n=p,f=part