Original

नीलोत्पलदलश्यामः श्यामीकृत्वा दिशो दश ।विमदा इव मातङ्गाः शान्तवेगाः पयोधराः ॥ २४ ॥

Segmented

नीलोत्पल-दल-श्यामः श्यामीकृत्वा दिशो दश विमदा इव मातंगाः शान्त-वेगासः पयोधराः

Analysis

Word Lemma Parse
नीलोत्पल नीलोत्पल pos=n,comp=y
दल दल pos=n,comp=y
श्यामः श्याम pos=a,g=m,c=1,n=s
श्यामीकृत्वा श्यामीकृ pos=vi
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
विमदा विमद pos=a,g=m,c=1,n=p
इव इव pos=i
मातंगाः मातंग pos=n,g=m,c=1,n=p
शान्त शम् pos=va,comp=y,f=part
वेगासः वेग pos=n,g=m,c=1,n=p
पयोधराः पयोधर pos=n,g=m,c=1,n=p