Original

स्निग्धगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः ।विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज ॥ २३ ॥

Segmented

स्निग्ध-गम्भीर-निर्घोषाः शैल-द्रुम-पुरोगमाः विसृज्य सलिलम् मेघाः परिश्रान्ता नृप-आत्मज

Analysis

Word Lemma Parse
स्निग्ध स्निग्ध pos=a,comp=y
गम्भीर गम्भीर pos=a,comp=y
निर्घोषाः निर्घोष pos=n,g=m,c=1,n=p
शैल शैल pos=n,comp=y
द्रुम द्रुम pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
विसृज्य विसृज् pos=vi
सलिलम् सलिल pos=n,g=n,c=2,n=s
मेघाः मेघ pos=n,g=m,c=1,n=p
परिश्रान्ता परिश्रम् pos=va,g=m,c=1,n=p,f=part
नृप नृप pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s