Original

निःसंशयं कार्यमवेक्षितव्यं क्रियाविशेषो ह्यनुवर्तितव्यः ।ननु प्रवृत्तस्य दुरासदस्य कुमारकार्यस्य फलं न चिन्त्यम् ॥ २० ॥

Segmented

निःसंशयम् कार्यम् अवेक्षितव्यम् क्रिया-विशेषः ह्य् अनुवर्तितव्यः ननु प्रवृत्तस्य दुरासदस्य कुमार-कार्यस्य फलम् न चिन्त्यम्

Analysis

Word Lemma Parse
निःसंशयम् निःसंशय pos=a,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
अवेक्षितव्यम् अवेक्ष् pos=va,g=n,c=1,n=s,f=krtya
क्रिया क्रिया pos=n,comp=y
विशेषः विशेष pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अनुवर्तितव्यः अनुवृत् pos=va,g=m,c=1,n=s,f=krtya
ननु ननु pos=i
प्रवृत्तस्य प्रवृत् pos=va,g=n,c=6,n=s,f=part
दुरासदस्य दुरासद pos=a,g=n,c=6,n=s
कुमार कुमार pos=n,comp=y
कार्यस्य कार्य pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
pos=i
चिन्त्यम् चिन्तय् pos=va,g=n,c=1,n=s,f=krtya