Original

पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् ।शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् ॥ २ ॥

Segmented

पाण्डुरम् गगनम् दृष्ट्वा विमलम् चन्द्र-मण्डलम् शारदीम् रजनीम् च एव दृष्ट्वा ज्योत्स्ना-अनुलेपनाम्

Analysis

Word Lemma Parse
पाण्डुरम् पाण्डुर pos=a,g=n,c=2,n=s
गगनम् गगन pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
विमलम् विमल pos=a,g=m,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
मण्डलम् मण्डल pos=n,g=m,c=2,n=s
शारदीम् शारद pos=a,g=f,c=2,n=s
रजनीम् रजनी pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
दृष्ट्वा दृश् pos=vi
ज्योत्स्ना ज्योत्स्ना pos=n,comp=y
अनुलेपनाम् अनुलेपन pos=n,g=f,c=2,n=s