Original

सलक्ष्मणं लक्ष्मणमप्रधृष्यं स्वभावजं वाक्यमुवाच रामः ।हितं च पथ्यं च नयप्रसक्तं ससामधर्मार्थसमाहितं च ॥ १९ ॥

Segmented

स लक्ष्मणम् लक्ष्मणम् अप्रधृष्यम् स्वभाव-जम् वाक्यम् उवाच रामः हितम् च पथ्यम् च नय-प्रसक्तम् स साम धर्म-अर्थ-समाहितम् च

Analysis

Word Lemma Parse
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
अप्रधृष्यम् अप्रधृष्य pos=a,g=m,c=2,n=s
स्वभाव स्वभाव pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s
pos=i
पथ्यम् पथ्य pos=a,g=n,c=1,n=s
pos=i
नय नय pos=n,comp=y
प्रसक्तम् प्रसञ्ज् pos=va,g=n,c=1,n=s,f=part
pos=i
साम सामन् pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
समाहितम् समाहित pos=a,g=n,c=1,n=s
pos=i