Original

न जानकी मानववंशनाथ त्वया सनाथा सुलभा परेण ।न चाग्निचूडां ज्वलितामुपेत्य न दह्यते वीरवरार्ह कश्चित् ॥ १८ ॥

Segmented

न जानकी मानव-वंश-नाथ त्वया सनाथा सुलभा परेण न च अग्नि-चूडाम् ज्वलिताम् उपेत्य न दह्यते वीर-वर-अर्हैः कश्चित्

Analysis

Word Lemma Parse
pos=i
जानकी जानकी pos=n,g=f,c=1,n=s
मानव मानव pos=n,comp=y
वंश वंश pos=n,comp=y
नाथ नाथ pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सनाथा सनाथ pos=a,g=f,c=1,n=s
सुलभा सुलभ pos=a,g=f,c=1,n=s
परेण पर pos=n,g=m,c=3,n=s
pos=i
pos=i
अग्नि अग्नि pos=n,comp=y
चूडाम् चूडा pos=n,g=f,c=2,n=s
ज्वलिताम् ज्वल् pos=va,g=f,c=2,n=s,f=part
उपेत्य उपे pos=vi
pos=i
दह्यते दह् pos=v,p=3,n=s,l=lat
वीर वीर pos=n,comp=y
वर वर pos=a,comp=y
अर्हैः अर्ह pos=a,g=m,c=8,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s