Original

क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम् ।सहायसामर्थ्यमदीनसत्त्व स्वकर्महेतुं च कुरुष्व हेतुम् ॥ १७ ॥

Segmented

क्रिया-अभियोगम् मनसः प्रसादम् समाधि-योग-अनुगतम् च कालम् सहाय-सामर्थ्यम् अदीन-सत्त्व स्व-कर्म-हेतुम् च कुरुष्व हेतुम्

Analysis

Word Lemma Parse
क्रिया क्रिया pos=n,comp=y
अभियोगम् अभियोग pos=n,g=m,c=2,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
समाधि समाधि pos=n,comp=y
योग योग pos=n,comp=y
अनुगतम् अनुगम् pos=va,g=m,c=2,n=s,f=part
pos=i
कालम् काल pos=n,g=m,c=2,n=s
सहाय सहाय pos=n,comp=y
सामर्थ्यम् सामर्थ्य pos=n,g=n,c=2,n=s
अदीन अदीन pos=a,comp=y
सत्त्व सत्त्व pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
हेतुम् हेतु pos=n,g=m,c=2,n=s
pos=i
कुरुष्व कृ pos=v,p=2,n=s,l=lot
हेतुम् हेतु pos=n,g=m,c=2,n=s