Original

किमार्य कामस्य वशंगतेन किमात्मपौरुष्यपराभवेन ।अयं सदा संहृइयते समाधिः किमत्र योगेन निवर्तितेन ॥ १६ ॥

Segmented

किम् आर्य कामस्य वशंगतेन किम् आत्म-पौरुष्य-पराभवेन

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
आर्य आर्य pos=n,g=m,c=8,n=s
कामस्य काम pos=n,g=m,c=6,n=s
वशंगतेन वशंगत pos=a,g=m,c=3,n=s
किम् pos=n,g=n,c=1,n=s
आत्म आत्मन् pos=n,comp=y
पौरुष्य पौरुष्य pos=n,comp=y
पराभवेन पराभव pos=n,g=m,c=3,n=s