Original

तं चिन्तया दुःसहया परीतं विसंज्ञमेकं विजने मनस्वी ।भ्रातुर्विषादात्परितापदीनः समीक्ष्य सौमित्रिरुवाच रामम् ॥ १५ ॥

Segmented

तम् चिन्तया दुःसहया परीतम् विसंज्ञम् एकम् विजने मनस्वी भ्रातुः विषादात् परिताप-दीनः समीक्ष्य सौमित्रिः उवाच रामम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चिन्तया चिन्ता pos=n,g=f,c=3,n=s
दुःसहया दुःसह pos=a,g=f,c=3,n=s
परीतम् परी pos=va,g=m,c=2,n=s,f=part
विसंज्ञम् विसंज्ञ pos=a,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
विजने विजन pos=n,g=n,c=7,n=s
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
विषादात् विषाद pos=n,g=m,c=5,n=s
परिताप परिताप pos=n,comp=y
दीनः दीन pos=a,g=m,c=1,n=s
समीक्ष्य समीक्ष् pos=vi
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रामम् राम pos=n,g=m,c=2,n=s