Original

ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु ।ददर्श पर्युपावृत्तो लक्ष्मीवाँल्लक्ष्मणोऽग्रजम् ॥ १४ ॥

Segmented

ततः चञ्चूर्य फल-अर्थी गिरि-सानुषु

Analysis

Word Lemma Parse
ततः ततस् pos=i
चञ्चूर्य रम्य pos=a,g=m,c=7,n=p
फल फल pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
गिरि गिरि pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p