Original

एवमादि नरश्रेष्ठो विललाप नृपात्मजः ।विहंग इव सारङ्गः सलिलं त्रिदशेश्वरात् ॥ १३ ॥

Segmented

एवमादि नर-श्रेष्ठः विललाप नृप-आत्मजः विहंग इव सारङ्गः सलिलम् त्रिदश-ईश्वरात्

Analysis

Word Lemma Parse
एवमादि एवमादि pos=a,g=n,c=2,n=s
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
नृप नृप pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
विहंग विहंग pos=n,g=m,c=1,n=s
इव इव pos=i
सारङ्गः सारङ्ग pos=n,g=m,c=1,n=s
सलिलम् सलिल pos=n,g=n,c=2,n=s
त्रिदश त्रिदश pos=n,comp=y
ईश्वरात् ईश्वर pos=n,g=m,c=5,n=s