Original

अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम् ।न दूरं पीडयेत्कामः शरद्गुणनिरन्तरः ॥ १२ ॥

Segmented

अपि ताम् मद्-वियोगात् च सौकुमार्याच् च भामिनीम् न दूरम् पीडयेत् कामः शरद्-गुण-निरन्तरः

Analysis

Word Lemma Parse
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
मद् मद् pos=n,comp=y
वियोगात् वियोग pos=n,g=m,c=5,n=s
pos=i
सौकुमार्याच् सौकुमार्य pos=n,g=n,c=5,n=s
pos=i
भामिनीम् भामिनी pos=n,g=f,c=2,n=s
pos=i
दूरम् दूर pos=a,g=n,c=2,n=s
पीडयेत् पीडय् pos=v,p=3,n=s,l=vidhilin
कामः काम pos=n,g=m,c=1,n=s
शरद् शरद् pos=n,comp=y
गुण गुण pos=n,comp=y
निरन्तरः निरन्तर pos=a,g=m,c=1,n=s