Original

सरांसि सरितो वापीः काननानि वनानि च ।तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे ॥ ११ ॥

Segmented

सरांसि सरितो वापीः काननानि वनानि च ताम् विना मृगशावाक्षीम् चरन् न अद्य सुखम् लभे

Analysis

Word Lemma Parse
सरांसि सरस् pos=n,g=n,c=2,n=p
सरितो सरित् pos=n,g=f,c=2,n=p
वापीः वापी pos=n,g=f,c=2,n=p
काननानि कानन pos=n,g=n,c=2,n=p
वनानि वन pos=n,g=n,c=2,n=p
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
विना विना pos=i
मृगशावाक्षीम् मृगशावाक्षी pos=n,g=f,c=2,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
pos=i
अद्य अद्य pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
लभे लभ् pos=v,p=1,n=s,l=lat