Original

निःस्वनं चक्रवाकानां निशम्य सहचारिणाम् ।पुण्डरीकविशालाक्षी कथमेषा भविष्यति ॥ १० ॥

Segmented

निःस्वनम् चक्रवाकानाम् निशम्य सहचारिणाम् पुण्डरीक-विशाल-अक्षी कथम् एषा भविष्यति

Analysis

Word Lemma Parse
निःस्वनम् निःस्वन pos=n,g=m,c=2,n=s
चक्रवाकानाम् चक्रवाक pos=n,g=m,c=6,n=p
निशम्य निशामय् pos=vi
सहचारिणाम् सहचारिन् pos=a,g=m,c=6,n=p
पुण्डरीक पुण्डरीक pos=n,comp=y
विशाल विशाल pos=a,comp=y
अक्षी अक्ष pos=a,g=f,c=1,n=s
कथम् कथम् pos=i
एषा एतद् pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt