Original

गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः ।वर्षरात्रोषितो रामः कामशोकाभिपीडितः ॥ १ ॥

Segmented

गुहाम् प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः वर्ष-रात्र-उषितः रामः काम-शोक-अभिपीडितः

Analysis

Word Lemma Parse
गुहाम् गुहा pos=n,g=f,c=2,n=s
प्रविष्टे प्रविश् pos=va,g=m,c=7,n=s,f=part
सुग्रीवे सुग्रीव pos=n,g=m,c=7,n=s
विमुक्ते विमुच् pos=va,g=n,c=7,n=s,f=part
गगने गगन pos=n,g=n,c=7,n=s
घनैः घन pos=n,g=m,c=3,n=p
वर्ष वर्ष pos=n,comp=y
रात्र रात्र pos=n,comp=y
उषितः वस् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
शोक शोक pos=n,comp=y
अभिपीडितः अभिपीडय् pos=va,g=m,c=1,n=s,f=part