Original

उत्सन्नराज्यसंदेशं कामवृत्तमवस्थितम् ।निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित् ॥ ६ ॥

Segmented

उत्सन्न-राज्य-संदेशम् काम-वृत्तम् अवस्थितम् निश्चिता अर्थः अर्थ-तत्त्व-ज्ञः काल-धर्म-विशेष-विद्

Analysis

Word Lemma Parse
उत्सन्न उत्सन्न pos=a,comp=y
राज्य राज्य pos=n,comp=y
संदेशम् संदेश pos=n,g=m,c=2,n=s
काम काम pos=n,comp=y
वृत्तम् वृत् pos=va,g=m,c=2,n=s,f=part
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
काल काल pos=n,comp=y
धर्म धर्म pos=n,comp=y
विशेष विशेष pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s