Original

स संदिदेशाभिमतं नीलं नित्यकृतोद्यमम् ।दिक्षु सर्वासु सर्वेषां सैन्यानामुपसंग्रहे ॥ २८ ॥

Segmented

स संदिदेश अभिमतम् नीलम् नित्य-कृत-उद्यमम् दिक्षु सर्वासु सर्वेषाम् सैन्यानाम् उपसंग्रहे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संदिदेश संदिश् pos=v,p=3,n=s,l=lit
अभिमतम् अभिमन् pos=va,g=m,c=2,n=s,f=part
नीलम् नील pos=n,g=m,c=2,n=s
नित्य नित्य pos=a,comp=y
कृत कृ pos=va,comp=y,f=part
उद्यमम् उद्यम pos=n,g=m,c=2,n=s
दिक्षु दिश् pos=n,g=,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
उपसंग्रहे उपसंग्रह pos=n,g=m,c=7,n=s