Original

तदाज्ञापय कः किं ते कृते वसतु कुत्रचित् ।हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघ ॥ २६ ॥

Segmented

तद् आज्ञापय कः किम् ते कृते वसतु कुत्रचित् हरयो ह्य् अप्रधृष्यास् ते सन्ति कोटि-अग्रतस् ऽनघ

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आज्ञापय आज्ञापय् pos=v,p=2,n=s,l=lot
कः pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
वसतु वस् pos=v,p=3,n=s,l=lot
कुत्रचित् कुत्रचिद् pos=i
हरयो हरि pos=n,g=m,c=1,n=p
ह्य् हि pos=i
अप्रधृष्यास् अप्रधृष्य pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
कोटि कोटि pos=n,comp=y
अग्रतस् अग्रतस् pos=i
ऽनघ अनघ pos=a,g=m,c=8,n=s