Original

प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम् ।तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे ॥ २२ ॥

Segmented

प्राण-त्याग-अविशङ्केन कृतम् तेन तव प्रियम् तस्य मार्गाम वैदेहीम् पृथिव्याम् च अम्बरे

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
त्याग त्याग pos=n,comp=y
अविशङ्केन अविशङ्क pos=a,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मार्गाम वैदेही pos=n,g=f,c=2,n=s
वैदेहीम् पृथिवी pos=n,g=f,c=7,n=s
पृथिव्याम् अपि pos=i
pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s